B 195-32 Rahasyasādhanavidhi

Manuscript culture infobox

Filmed in: B 195/32
Title: Rahasyasādhanavidhi
Dimensions: 22 x 11 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/43
Remarks:


Reel No. B 0195/32

Inventory No. 44007

Title Rahasyasādhanavidhi

Remarks

Author

Subject

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 22.0 x 11.0 cm

Binding Hole(s)

Folios 22

Lines per Page 5-7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/43

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīparadevatāyai || ||


atha rahasyasādhanavidhiḥ ||


prasūnatūlikopari svaśaktiṃ saṃsthāpya ||


aiṁ klīṁ strṁ klīṁ ▒ ādhāraśaktiśrīpādukāṃ pūjayāmi || tad uccārya siṃdūreṇa tasyāḥ śirasi trikoṇaṃ


nirmāya || oṃ madirārṇavapādukāṃ pūjayāmi || oṃ potāsanapādukāṃ pūjayāmi || oṃ


paṃkeruhāsanapādukāṃ pūjayāmi || oṁ mahāpretāsanapādukāṃ pūjayāmi || ityuparyuparyāsanaṃ


saṃpūjya || tatra kambalādyāsanaṃ āstrīryopaviśya bhuvi parito maṇḍalāni caturastrāṇi vidhāya ||


(exp. 3b1–7)


End

bhakṣyabhojyānnapānādyais tarpayen maṃtravit sadā ||

eteṣu saṃsthitā bhāṣā yoginyaś cāprameyataḥ ||


bhavanti ca na saṃdeho varadāḥ sādhakasya tu ||

tarppitāḥ pūjitā devyaḥ sādhakasya dadanti hi ||


ṣaṇmāsād ukta mārgasya samayavratapālanāt ||


eteṣu paryaṭan mantrī yoginīsiddhim icchatā ||


antaraṃgaviśuddhātmā pāraṃparyaprabodhakaḥ ||

acirāt siddhibhāgī syāt pārampayeṇa mucyate || || śubham bhūyāt || || (exp.11b7–12t5)


«Colophon(s)»x


Microfilm Details

Reel No. B 0195/32

Date of Filming

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-05-2012

Bibliography