B 195-32 Rahasyasādhanavidhi
Manuscript culture infobox
Filmed in: B 195/32
Title: Rahasyasādhanavidhi
Dimensions: 22 x 11 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/43
Remarks:
Reel No. B 0195/32
Inventory No. 44007
Title Rahasyasādhanavidhi
Remarks
Author
Subject
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 22.0 x 11.0 cm
Binding Hole(s)
Folios 22
Lines per Page 5-7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/43
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīparadevatāyai || ||
atha rahasyasādhanavidhiḥ ||
prasūnatūlikopari svaśaktiṃ saṃsthāpya ||
aiṁ klīṁ strṁ klīṁ ▒ ādhāraśaktiśrīpādukāṃ pūjayāmi || tad uccārya siṃdūreṇa tasyāḥ śirasi trikoṇaṃ
nirmāya || oṃ madirārṇavapādukāṃ pūjayāmi || oṃ potāsanapādukāṃ pūjayāmi || oṃ
paṃkeruhāsanapādukāṃ pūjayāmi || oṁ mahāpretāsanapādukāṃ pūjayāmi || ityuparyuparyāsanaṃ
saṃpūjya || tatra kambalādyāsanaṃ āstrīryopaviśya bhuvi parito maṇḍalāni caturastrāṇi vidhāya ||
(exp. 3b1–7)
End
bhakṣyabhojyānnapānādyais tarpayen maṃtravit sadā ||
eteṣu saṃsthitā bhāṣā yoginyaś cāprameyataḥ ||
bhavanti ca na saṃdeho varadāḥ sādhakasya tu ||
tarppitāḥ pūjitā devyaḥ sādhakasya dadanti hi ||
ṣaṇmāsād ukta mārgasya samayavratapālanāt ||
eteṣu paryaṭan mantrī yoginīsiddhim icchatā ||
antaraṃgaviśuddhātmā pāraṃparyaprabodhakaḥ ||
acirāt siddhibhāgī syāt pārampayeṇa mucyate || || śubham bhūyāt || || (exp.11b7–12t5)
«Colophon(s)»x
Microfilm Details
Reel No. B 0195/32
Date of Filming
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 16-05-2012
Bibliography